Epoch/Unix समयमुद्रांक परिवर्तित करें


वर्तमान युग समय


Unix Timestamp इत्येतत् Human Readable Format इत्यत्र परिवर्तयन्तु

० दिवसाः, ० घण्टाः, ० निमेषाः, ० सेकेण्ड् च पूर्वं


DateTime इत्येतत् Unix Timestamp इत्यत्र परिवर्तयन्तु

० दिवसाः, ० घण्टाः, ० निमेषाः, ० सेकेण्ड् च पूर्वं


युगकालः किम् ?

Unix युगः (अथवा Unix समयः अथवा POSIX समयः अथवा Unix timestamp) इति सेकण्ड्-सङ्ख्या १९७० तमस्य वर्षस्य जनवरी-मासस्य १ (अर्धरात्रौ UTC/GMT) तः व्यतीता, लीप्-सेकेण्ड्-गणना न कृत्वा (ISO 8601: 1970-01-01T00:00 मध्ये :00Z). अक्षरशः युगः यूनिक्ससमयः ० (अर्धरात्रिः १/१/१९७०) अस्ति, परन्तु 'युगम्' प्रायः यूनिक्ससमयस्य पर्यायरूपेण उपयुज्यते । केचन प्रणाल्याः युगतिथयः हस्ताक्षरिते ३२-बिट् पूर्णाङ्करूपेण संगृह्णन्ति, येन २०३८ जनवरी १९ दिनाङ्के (वर्ष २०३८ समस्या अथवा Y२०३८ इति नाम्ना प्रसिद्धम्) समस्याः उत्पद्यन्ते । अस्मिन् पृष्ठे परिवर्तकः समयमुद्रिकाः सेकेण्ड् (१०-अङ्कीय), मिलीसेकेण्ड् (१३-अङ्कीय) तथा माइक्रोसेकेण्ड् (१६-अङ्कीय) पठनीयतिथिषु परिवर्तयति ।

३च४क३८६३-५ई३क-४१४ई-९५बफ-८बड६५५९३६दा२

समयक्षेत्रसूची / Epoch to time zone converter

केवलं एकः यूनिक्ससमयः अस्ति तथा च सः UTC/GMT समयक्षेत्रस्य उपयोगेन निर्मितः अस्ति । अस्य अर्थः अस्ति यत् भवता समयमुद्राणां गणनायै समयक्षेत्राणि परिवर्तितानि भवेयुः । अधिकांशप्रोग्रामिंगभाषासु समयक्षेत्रं परिवर्तयितुं सहायतार्थं पुस्तकालयाः सन्ति, हस्तेन गणना न भवितुमर्हति यतोहि समयक्षेत्रस्य विविधता अस्ति en daylight saving times. परन्तु अत्र सेकेण्ड्-मात्रेषु समयक्षेत्राणां, ऑफसेट्-इत्यस्य च सूची अस्ति ।

दा६१ड५७ड-४८अद-४३ई९-९फ७ख-८ग४४३५क८ग३३१